- केतुः _kētuḥ
- केतुः [चाय्-तु की आदेशः Uṇ.1.73]1 A flag, banner; चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य Ś.1.33;-2 A chief, head, leader, foremost, any eminent person (oft. at the end of comp.); मनुष्यवाचा मनुवंशकेतुम् R.2.33;14.7; कुलस्य केतुः स्फीतस्य (राघवः) Rām.-3 A comet, meteor; Bhāg.2.6.15; Ms.1.38.-4 A sign, mark.-5 Brightness, clearness.-6 A ray of light; प्रययौ कान्तिमिव द्रुमाब्जकेतुम् Bu. Ch.5.3; Bhāg.8.6.15. cf. also 'केतुर्द्युतौ पताकायाम्' इति विश्वः.-7 The descending node considered as the ninth planet, and the body or trunk of the demon सैंहिकेय (the head being regarded as Rāhu); क्रूर- ग्रहः स केतुश्चन्द्रं संपूर्णमण्डलमिदानीम् Mu.1.6.-8 Day-time.-9 Apparition, form, shape.-1 Intellect, judgement; नि केतुना जनानां चिकेथे पूतदक्षसा Rv.5.66.4.-11 A pigmy race.-12 A disease.-13 An enemy.-Comp. -ग्रहः the descending node.-चक्रम् a kind of diagram.-तारा a comet.-भः a cloud.-मालः, -मालम् one of the nine great divisions of the known world (the western portion of जम्बुद्वीप.)-यष्टिः f. a flag-staff; नामाङ्करावणशराङ्कितके- तुयष्टिमूर्ध्वं रथं हरिसहस्रयुजं निनाय R.12.13.-रत्नम् lapis lazuli, (also called वैडूर्य).-वसनम् a flag.
Sanskrit-English dictionary. 2013.